B 11-2 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: B 11/2
Title: Bhāgavatapurāṇa
Dimensions: 37.5 x 4.5 cm x 170 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/762
Remarks:
Reel No. B 11-2
Inventory No. 7440
Title Bhāgavatapurāṇa
Remarks skandhas 5 to 7
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State almost complete, slightly damaged
Size 37.5 x 4.5 cm
Binding Hole 1, left of the centre
Folios 169
Lines per Folio 4
Foliation figures in the right margin of the verso
Date of Copying Śaka Saṃvat 1490 (~1568 CE)
Place of Deposit NAK
Accession No. 5-762
Manuscript Features
Folios 1 and 2 are missing. Some folios are broken in the margins (with little loss of text). There is also some damage caused by insects.
The manuscript contains numerous marginal corrections made by a second hand, and in places variants or glosses.
Excerpts
Beginning
°śāsa || atha duhitaraṃ prajāpater viśvakarmmaṇa upayeme barhiṣmatīn nāma || tasyām u ha vāva ātmajān ātmasamānaśīlaguṇakarmmarūpavīryyodārān daśa bhāvayām babhūva | kanyāñ ca yavīyasīm ūrjjasvatīn nāma ||
āgnīdhredhmaji⟪...⟫hvayajñabāhumahāvīrahiraṇyaretoghṛtapṛṣthasavanamedhātithivītihotrakavaya iti sarvva evāgnināmānaḥ ||
eteṣāṃ kavir mahāvīraḥ savana iti traya āsann ūrddhvaretasaḥ [[ta]] ātmavidyāyām arbhabhāvād ārabhya kṛtaparicayāḥ pāramahaṃsyām evāśramam abhajan ||
tasminn u ha vā upaśamaśīlāḥ paramarṣayaḥ sakalajīvanikāyavāsasya bhagavato vāsudevasya bhītānām śaraṇabhūtasya śrīmaccaraṇāravindāviratasmaraṇāvigalitaparamabhaktiyogānubhāvena paribhāvitāntarhṛdayādhigate bhagavati sarvveṣāṃ bhūtānām ātmabhūte pratyagātmany evātmatādā(tmya)m aviśeṣeṇa samīyuḥ | (fol. [3]r1-[3]v2)
«Sub-Colophons»
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe priyavratavijaye prathamo 'dhyāyaḥ || || (fol. 8r3-8v1)
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe dvitīyo 'dhyāyaḥ || || (fol. 12r1-2)
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ pañcamaskandhe tṛtīyo 'dhyāyaḥ || (fol. 14v1-29
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ pañcamaskandhe caturtho 'dhyāyaḥ || (fol. 15v2-3)
iti śrīhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe (ṛ)ṣabhadevānucarite pañcamo 'dhyāyaḥ || (fol. 19v4)
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe ṣaṣṭho 'dhyāyaḥ || (fol. 22r4)
etc. etc.
End
na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇṇitaṃ |
maunena bhaktyopaśame++++ prasīdatām eṣa sa sātvatām patiḥ ||
śuka uvāca ||
iti devarṣiṇā proktaṃ niśamya ca bharatarṣabhaḥ |
pūjayām āsa suprītaḥ kṛṣṇaś ca premavihvalaḥ |
kṛṣṇapārthāv upamantrya pūjita[[ḥ]] praya+++
śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ ||
iti dākṣāyaṇīnān te pṛthag vaṃśāḥ prakīrttitāḥ |
devāsuramanuṣyādyā lokā yatra carācarāḥ || (fol. 170v1-3)
Colophon
iti śrībhāgavate mahāpu++++++syāṃ saṃhitāyāṃ vaiyāsikyāṃ saptamaskandhe prahrādānucaritaṃ pañcadaśo dhyāyaḥ || || samāptaś cāyaṃ saptamaskandha iti || || śubham astu śakābdāḥ || 1490 , (vite vitha)(?) 26 bhādra
[[+++++hasreṣu yeṣu yeṣu vrajāmy ahaṃ |
teṣu teṣv acyutā bhaktir acyutā 'stu sadā tvayi || ]]<ref name="ftn1">The part in brackets was added by another hand, possibly after something else had been wiped out. Another stanza follows at the end, which has not been transcribed here.</ref>
kṛṣṇaḥ || śrīkṛṣṇāya namaḥ || haraye namaḥ || || (fol. 170v3-171r2)
Microfilm Details
Reel No. B 11/2
Date of Filming
Exposures
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 26-04-2011
<references/>