B 11-2 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: B 11/2
Title: Bhāgavatapurāṇa
Dimensions: 37.5 x 4.5 cm x 170 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/762
Remarks:


Reel No. B 11-2

Inventory No. 7440

Title Bhāgavatapurāṇa

Remarks skandhas 5 to 7

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete, slightly damaged

Size 37.5 x 4.5 cm

Binding Hole 1, left of the centre

Folios 169

Lines per Folio 4

Foliation figures in the right margin of the verso

Date of Copying Śaka Saṃvat 1490 (~1568 CE)

Place of Deposit NAK

Accession No. 5-762

Manuscript Features

Folios 1 and 2 are missing. Some folios are broken in the margins (with little loss of text). There is also some damage caused by insects.

The manuscript contains numerous marginal corrections made by a second hand, and in places variants or glosses.

Excerpts

Beginning

°śāsa || atha duhitaraṃ prajāpater viśvakarmmaṇa upayeme barhiṣmatīn nāma || tasyām u ha vāva ātmajān ātmasamānaśīlaguṇakarmmarūpavīryyodārān daśa bhāvayām babhūva | kanyāñ ca yavīyasīm ūrjjasvatīn nāma ||

āgnīdhredhmaji⟪...⟫hvayajñabāhumahāvīrahiraṇyaretoghṛtapṛṣthasavanamedhātithivītihotrakavaya iti sarvva evāgnināmānaḥ ||

eteṣāṃ kavir mahāvīraḥ savana iti traya āsann ūrddhvaretasaḥ [[ta]] ātmavidyāyām arbhabhāvād ārabhya kṛtaparicayāḥ pāramahaṃsyām evāśramam abhajan ||

tasminn u ha vā upaśamaśīlāḥ paramarṣayaḥ sakalajīvanikāyavāsasya bhagavato vāsudevasya bhītānām śaraṇabhūtasya śrīmaccaraṇāravindāviratasmaraṇāvigalitaparamabhaktiyogānubhāvena paribhāvitāntarhṛdayādhigate bhagavati sarvveṣāṃ bhūtānām ātmabhūte pratyagātmany evātmatādā(tmya)m aviśeṣeṇa samīyuḥ | (fol. [3]r1-[3]v2)


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe priyavratavijaye prathamo 'dhyāyaḥ || || (fol. 8r3-8v1)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe dvitīyo 'dhyāyaḥ || || (fol. 12r1-2)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ pañcamaskandhe tṛtīyo 'dhyāyaḥ || (fol. 14v1-29

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ pañcamaskandhe caturtho 'dhyāyaḥ || (fol. 15v2-3)

iti śrīhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe (ṛ)ṣabhadevānucarite pañcamo 'dhyāyaḥ || (fol. 19v4)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyām pañcamaskandhe ṣaṣṭho 'dhyāyaḥ || (fol. 22r4)

etc. etc.


End

na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇṇitaṃ |
maunena bhaktyopaśame++++ prasīdatām eṣa sa sātvatām patiḥ ||

śuka uvāca ||

iti devarṣiṇā proktaṃ niśamya ca bharatarṣabhaḥ |
pūjayām āsa suprītaḥ kṛṣṇaś ca premavihvalaḥ |

kṛṣṇapārthāv upamantrya pūjita[[ḥ]] praya+++
śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ ||

iti dākṣāyaṇīnān te pṛthag vaṃśāḥ prakīrttitāḥ |
devāsuramanuṣyādyā lokā yatra carācarāḥ || (fol. 170v1-3)


Colophon

iti śrībhāgavate mahāpu++++++syāṃ saṃhitāyāṃ vaiyāsikyāṃ saptamaskandhe prahrādānucaritaṃ pañcadaśo dhyāyaḥ || || samāptaś cāyaṃ saptamaskandha iti || || śubham astu śakābdāḥ || 1490 , (vite vitha)(?) 26 bhādra

[[+++++hasreṣu yeṣu yeṣu vrajāmy ahaṃ |
teṣu teṣv acyutā bhaktir acyutā 'stu sadā tvayi || ]]<ref name="ftn1">The part in brackets was added by another hand, possibly after something else had been wiped out. Another stanza follows at the end, which has not been transcribed here.</ref>

kṛṣṇaḥ || śrīkṛṣṇāya namaḥ || haraye namaḥ || || (fol. 170v3-171r2)


Microfilm Details

Reel No. B 11/2

Date of Filming

Exposures

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 26-04-2011


<references/>